A 24-13(4) Vyāsaśukasaṃvāda
Manuscript culture infobox
Filmed in: A 24/13
Title: Vyāsaśukasaṃvāda
Dimensions: 32.5 x 4.5 cm x 63 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 1/1114
Remarks: subject uncertain;
Reel No.:A 24/13c
Title Vyāsaśukasaṃvāda
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 32,5 x 4,5 cm
Binding Hole 1, left of the center.
Folios 60
Lines per Folio 5
Foliation figures in the right margin of the verso and letters in the left margin of the verso
Scribe Rāmagupta
Date of Copying NS 550
Place of Copying Śikharāpurī
King Yakṣamalla
Donor Śrīnāthasiṃha
Place of Deposite NAK
Accession No. 1-1114
Manuscript Features
The first folio recto and the remaining space on the last folio have been filled with stanzas by another hand. The right edge of the first folio is broken.
Marginal corrections by the same hand. The last folio is partly broken and badly legible. Fols. 47-49 are missing and with them the fourth text which was Rāmāyaṇasāvitrī and from which now only the colophon is preserved. Altogether the manuscript contains seven texts. After the third and the fifth text there are elaborate scribal colophons.
Excerpts
Beginning
oṃ namaḥ sarvvajñāya || janmejaya(!) uvāca ||
bhagavan śro[[tum icchā]]mi māhātmyaṃ ca śukasya ca |
parasparañ ca samvādaṃ vyāsasya ca mahātmānaḥ(!) ||
pitāputravivādan tu tat me brūhi dvijottama ||
vaisaṃpāyana uvāca ||
śṛṇu rājann avahito yathā teṣāṃ mahātmanām |
samvādam idaṃ śreṣṭhaṃ ca vai rājñañ(!) caiva bhārata ||
mātā dvādaśavarṣāṇi garbhaṃ dhārayate munim |
tatraiva tapasārūḍhaṃ sarvvaśāstrārthapāragam ||
ṛg yajuś caiva sāmāni ṣaḍaṅgasapadakramān |
śrūyate nitya(!) me vāgmī(?) garbhasthasya mahātmanaḥ ||
śrutvā tu bha[[ga]]vān vyāsaḥ prekṣamāna itas tataḥ |
kautūhalaparo bhūtvā brāhmaṇīṃ svāmino pṛcchan ||
ṛco yayunsi(!) sāmāni paṭhamānāni sannidhau |
śṛṇomi na ca paśyāmi ko nv eṣa paṭhate dvijaḥ ||
evam pṛṣṭā mahābhāgā pūrṇṇacandranibhānanā |
uvāca brāhmaṇī cevam(!) lajjayā namitānanā || (fol. 31r-31v)
End
evaṃ nivarttārta(!) haṣād(!) vyāsuputro mahātayāḥ(!) ||
upāya(!) me kṛtaḥ kanyā dhīvarī nāma nāmataḥ |
upapadyanta dhīvaryā(!) yaṃ vai te śukasūnavaḥ ||
bhūriśravā prabhuḥ saṃbhuḥ kṛṣṇo goraś(!) ca paṃcamaḥ ||
kanyā kīrttimatī caiva yogamato dhṛtā ||
iyaṃ yaḥ śṛṇuyān nityaṃ paṭhed vācayated(!) atha |
sarvvapāpavinirmmukto lokayor ubhayor api ||
dharmmam arthaś(!) ca kāmaś(!) ca labhate nātra saṃśayaḥ |
duḥsvapnaṃ duritaṃ caiva nasyate nātra saṃśayaḥ ||
yaḥ pumān sevate bhaktyā saṃvādam idam adbhudam(!) |
sa phalaṃ śīghram āpnoti vyāsasya vacanaṃ yathā || ❁ || ❁ ||
(fol. 46r2-5)
Colophon
|| ❁ || ❁ || bhartṛharī(!)mahāśāstraṃ mohamudgaram eva ca |
samvādaṃ ca śukaś caiva trayo vairāgyaśāstrakaḥ ||
nepālavatsaragate śaśibāṇabhūte jyeṣṭhe śite pratipadi tv atha bham(!) viriṃcau |
yoge sukarmmasahite śanivāsare ca vairāgaśāstrasakalaṃ li[[khi]]taṃ supūrṇṇam ||
śrīnepālamaṇḍale || śrīśrīmajjayayakṣamalladevasya vijayarājye || ○ || śrīśikharapattane ||
nepālamadhyanagarī prasiddhā nāmnā ca gītā śikharāpurīti |
tasyāṃ na⟪ga⟫garyāṃ suviśuddhaḥ(!)kīrttiḥ śrīnāthasiṃho madanāvatāraḥ ||
tasyārthaṃ likhita(!) śāstrān(!) rāmaguptena dhīmatā |
sodhyatāṃ kṛpayā dhīrā(!) doṣo sti likhane pi tuḥ(!) || ○ ||
śrīnāthasiṃhanaravāhanatulyarūpaḥ sadbhāvinīkamalinīvanarājahaṃsaḥ |
atyantasāntavadanaḥ karuṇāpayodhir vvibhrājate kṣititale śikharānagaryām ||
rāmadāsasuto dhīro dharmmagupteti bhāṣitaḥ |
rājaguptānujas tasya sarvvaśāstravisāradaḥ ||
bhrātāyuteti(!) vikhyāto rāmagupteti saṃjñakaḥ |
tenaiva (fol. 46r5-46v5)
Microfilm Details
Reel No. A 24/13c
Date of Filming 06-09-1970
Exposures 66
Used Copy Berlin
Type of Film negative
Remarks Exp. 033 and 035 show fol. 30v/31r, exp. 034 shows fol. 29v/30r.
Catalogued by AM
Date 2003